Declension table of ?caturthabhāj

Deva

NeuterSingularDualPlural
Nominativecaturthabhāk caturthabhājī caturthabhāñji
Vocativecaturthabhāk caturthabhājī caturthabhāñji
Accusativecaturthabhāk caturthabhājī caturthabhāñji
Instrumentalcaturthabhājā caturthabhāgbhyām caturthabhāgbhiḥ
Dativecaturthabhāje caturthabhāgbhyām caturthabhāgbhyaḥ
Ablativecaturthabhājaḥ caturthabhāgbhyām caturthabhāgbhyaḥ
Genitivecaturthabhājaḥ caturthabhājoḥ caturthabhājām
Locativecaturthabhāji caturthabhājoḥ caturthabhākṣu

Compound caturthabhāk -

Adverb -caturthabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria