Declension table of ?caturmuṣṭika

Deva

NeuterSingularDualPlural
Nominativecaturmuṣṭikam caturmuṣṭike caturmuṣṭikāni
Vocativecaturmuṣṭika caturmuṣṭike caturmuṣṭikāni
Accusativecaturmuṣṭikam caturmuṣṭike caturmuṣṭikāni
Instrumentalcaturmuṣṭikena caturmuṣṭikābhyām caturmuṣṭikaiḥ
Dativecaturmuṣṭikāya caturmuṣṭikābhyām caturmuṣṭikebhyaḥ
Ablativecaturmuṣṭikāt caturmuṣṭikābhyām caturmuṣṭikebhyaḥ
Genitivecaturmuṣṭikasya caturmuṣṭikayoḥ caturmuṣṭikānām
Locativecaturmuṣṭike caturmuṣṭikayoḥ caturmuṣṭikeṣu

Compound caturmuṣṭika -

Adverb -caturmuṣṭikam -caturmuṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria