Declension table of ?caturmahāpatha

Deva

NeuterSingularDualPlural
Nominativecaturmahāpatham caturmahāpathe caturmahāpathāni
Vocativecaturmahāpatha caturmahāpathe caturmahāpathāni
Accusativecaturmahāpatham caturmahāpathe caturmahāpathāni
Instrumentalcaturmahāpathena caturmahāpathābhyām caturmahāpathaiḥ
Dativecaturmahāpathāya caturmahāpathābhyām caturmahāpathebhyaḥ
Ablativecaturmahāpathāt caturmahāpathābhyām caturmahāpathebhyaḥ
Genitivecaturmahāpathasya caturmahāpathayoḥ caturmahāpathānām
Locativecaturmahāpathe caturmahāpathayoḥ caturmahāpatheṣu

Compound caturmahāpatha -

Adverb -caturmahāpatham -caturmahāpathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria