Declension table of ?caturmāsya

Deva

NeuterSingularDualPlural
Nominativecaturmāsyam caturmāsye caturmāsyāni
Vocativecaturmāsya caturmāsye caturmāsyāni
Accusativecaturmāsyam caturmāsye caturmāsyāni
Instrumentalcaturmāsyena caturmāsyābhyām caturmāsyaiḥ
Dativecaturmāsyāya caturmāsyābhyām caturmāsyebhyaḥ
Ablativecaturmāsyāt caturmāsyābhyām caturmāsyebhyaḥ
Genitivecaturmāsyasya caturmāsyayoḥ caturmāsyānām
Locativecaturmāsye caturmāsyayoḥ caturmāsyeṣu

Compound caturmāsya -

Adverb -caturmāsyam -caturmāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria