Declension table of ?caturjāta

Deva

NeuterSingularDualPlural
Nominativecaturjātam caturjāte caturjātāni
Vocativecaturjāta caturjāte caturjātāni
Accusativecaturjātam caturjāte caturjātāni
Instrumentalcaturjātena caturjātābhyām caturjātaiḥ
Dativecaturjātāya caturjātābhyām caturjātebhyaḥ
Ablativecaturjātāt caturjātābhyām caturjātebhyaḥ
Genitivecaturjātasya caturjātayoḥ caturjātānām
Locativecaturjāte caturjātayoḥ caturjāteṣu

Compound caturjāta -

Adverb -caturjātam -caturjātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria