Declension table of ?caturhrasva

Deva

NeuterSingularDualPlural
Nominativecaturhrasvam caturhrasve caturhrasvāni
Vocativecaturhrasva caturhrasve caturhrasvāni
Accusativecaturhrasvam caturhrasve caturhrasvāni
Instrumentalcaturhrasvena caturhrasvābhyām caturhrasvaiḥ
Dativecaturhrasvāya caturhrasvābhyām caturhrasvebhyaḥ
Ablativecaturhrasvāt caturhrasvābhyām caturhrasvebhyaḥ
Genitivecaturhrasvasya caturhrasvayoḥ caturhrasvānām
Locativecaturhrasve caturhrasvayoḥ caturhrasveṣu

Compound caturhrasva -

Adverb -caturhrasvam -caturhrasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria