Declension table of ?caturhastā

Deva

FeminineSingularDualPlural
Nominativecaturhastā caturhaste caturhastāḥ
Vocativecaturhaste caturhaste caturhastāḥ
Accusativecaturhastām caturhaste caturhastāḥ
Instrumentalcaturhastayā caturhastābhyām caturhastābhiḥ
Dativecaturhastāyai caturhastābhyām caturhastābhyaḥ
Ablativecaturhastāyāḥ caturhastābhyām caturhastābhyaḥ
Genitivecaturhastāyāḥ caturhastayoḥ caturhastānām
Locativecaturhastāyām caturhastayoḥ caturhastāsu

Adverb -caturhastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria