Declension table of ?caturhasta

Deva

NeuterSingularDualPlural
Nominativecaturhastam caturhaste caturhastāni
Vocativecaturhasta caturhaste caturhastāni
Accusativecaturhastam caturhaste caturhastāni
Instrumentalcaturhastena caturhastābhyām caturhastaiḥ
Dativecaturhastāya caturhastābhyām caturhastebhyaḥ
Ablativecaturhastāt caturhastābhyām caturhastebhyaḥ
Genitivecaturhastasya caturhastayoḥ caturhastānām
Locativecaturhaste caturhastayoḥ caturhasteṣu

Compound caturhasta -

Adverb -caturhastam -caturhastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria