Declension table of ?caturguṇa

Deva

NeuterSingularDualPlural
Nominativecaturguṇam caturguṇe caturguṇāni
Vocativecaturguṇa caturguṇe caturguṇāni
Accusativecaturguṇam caturguṇe caturguṇāni
Instrumentalcaturguṇena caturguṇābhyām caturguṇaiḥ
Dativecaturguṇāya caturguṇābhyām caturguṇebhyaḥ
Ablativecaturguṇāt caturguṇābhyām caturguṇebhyaḥ
Genitivecaturguṇasya caturguṇayoḥ caturguṇānām
Locativecaturguṇe caturguṇayoḥ caturguṇeṣu

Compound caturguṇa -

Adverb -caturguṇam -caturguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria