Declension table of ?caturgava

Deva

NeuterSingularDualPlural
Nominativecaturgavam caturgave caturgavāṇi
Vocativecaturgava caturgave caturgavāṇi
Accusativecaturgavam caturgave caturgavāṇi
Instrumentalcaturgaveṇa caturgavābhyām caturgavaiḥ
Dativecaturgavāya caturgavābhyām caturgavebhyaḥ
Ablativecaturgavāt caturgavābhyām caturgavebhyaḥ
Genitivecaturgavasya caturgavayoḥ caturgavāṇām
Locativecaturgave caturgavayoḥ caturgaveṣu

Compound caturgava -

Adverb -caturgavam -caturgavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria