Declension table of ?caturdaśasvapanavicāra

Deva

MasculineSingularDualPlural
Nominativecaturdaśasvapanavicāraḥ caturdaśasvapanavicārau caturdaśasvapanavicārāḥ
Vocativecaturdaśasvapanavicāra caturdaśasvapanavicārau caturdaśasvapanavicārāḥ
Accusativecaturdaśasvapanavicāram caturdaśasvapanavicārau caturdaśasvapanavicārān
Instrumentalcaturdaśasvapanavicāreṇa caturdaśasvapanavicārābhyām caturdaśasvapanavicāraiḥ caturdaśasvapanavicārebhiḥ
Dativecaturdaśasvapanavicārāya caturdaśasvapanavicārābhyām caturdaśasvapanavicārebhyaḥ
Ablativecaturdaśasvapanavicārāt caturdaśasvapanavicārābhyām caturdaśasvapanavicārebhyaḥ
Genitivecaturdaśasvapanavicārasya caturdaśasvapanavicārayoḥ caturdaśasvapanavicārāṇām
Locativecaturdaśasvapanavicāre caturdaśasvapanavicārayoḥ caturdaśasvapanavicāreṣu

Compound caturdaśasvapanavicāra -

Adverb -caturdaśasvapanavicāram -caturdaśasvapanavicārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria