Declension table of ?caturdantā

Deva

FeminineSingularDualPlural
Nominativecaturdantā caturdante caturdantāḥ
Vocativecaturdante caturdante caturdantāḥ
Accusativecaturdantām caturdante caturdantāḥ
Instrumentalcaturdantayā caturdantābhyām caturdantābhiḥ
Dativecaturdantāyai caturdantābhyām caturdantābhyaḥ
Ablativecaturdantāyāḥ caturdantābhyām caturdantābhyaḥ
Genitivecaturdantāyāḥ caturdantayoḥ caturdantānām
Locativecaturdantāyām caturdantayoḥ caturdantāsu

Adverb -caturdantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria