Declension table of caturaśītitama

Deva

MasculineSingularDualPlural
Nominativecaturaśītitamaḥ caturaśītitamau caturaśītitamāḥ
Vocativecaturaśītitama caturaśītitamau caturaśītitamāḥ
Accusativecaturaśītitamam caturaśītitamau caturaśītitamān
Instrumentalcaturaśītitamena caturaśītitamābhyām caturaśītitamaiḥ caturaśītitamebhiḥ
Dativecaturaśītitamāya caturaśītitamābhyām caturaśītitamebhyaḥ
Ablativecaturaśītitamāt caturaśītitamābhyām caturaśītitamebhyaḥ
Genitivecaturaśītitamasya caturaśītitamayoḥ caturaśītitamānām
Locativecaturaśītitame caturaśītitamayoḥ caturaśītitameṣu

Compound caturaśītitama -

Adverb -caturaśītitamam -caturaśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria