Declension table of ?caturanta

Deva

NeuterSingularDualPlural
Nominativecaturantam caturante caturantāni
Vocativecaturanta caturante caturantāni
Accusativecaturantam caturante caturantāni
Instrumentalcaturantena caturantābhyām caturantaiḥ
Dativecaturantāya caturantābhyām caturantebhyaḥ
Ablativecaturantāt caturantābhyām caturantebhyaḥ
Genitivecaturantasya caturantayoḥ caturantānām
Locativecaturante caturantayoḥ caturanteṣu

Compound caturanta -

Adverb -caturantam -caturantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria