Declension table of ?caturakrama

Deva

MasculineSingularDualPlural
Nominativecaturakramaḥ caturakramau caturakramāḥ
Vocativecaturakrama caturakramau caturakramāḥ
Accusativecaturakramam caturakramau caturakramān
Instrumentalcaturakrameṇa caturakramābhyām caturakramaiḥ caturakramebhiḥ
Dativecaturakramāya caturakramābhyām caturakramebhyaḥ
Ablativecaturakramāt caturakramābhyām caturakramebhyaḥ
Genitivecaturakramasya caturakramayoḥ caturakramāṇām
Locativecaturakrame caturakramayoḥ caturakrameṣu

Compound caturakrama -

Adverb -caturakramam -caturakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria