Declension table of ?caturaṅgulaparyavanaddha

Deva

MasculineSingularDualPlural
Nominativecaturaṅgulaparyavanaddhaḥ caturaṅgulaparyavanaddhau caturaṅgulaparyavanaddhāḥ
Vocativecaturaṅgulaparyavanaddha caturaṅgulaparyavanaddhau caturaṅgulaparyavanaddhāḥ
Accusativecaturaṅgulaparyavanaddham caturaṅgulaparyavanaddhau caturaṅgulaparyavanaddhān
Instrumentalcaturaṅgulaparyavanaddhena caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhaiḥ caturaṅgulaparyavanaddhebhiḥ
Dativecaturaṅgulaparyavanaddhāya caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhebhyaḥ
Ablativecaturaṅgulaparyavanaddhāt caturaṅgulaparyavanaddhābhyām caturaṅgulaparyavanaddhebhyaḥ
Genitivecaturaṅgulaparyavanaddhasya caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddhānām
Locativecaturaṅgulaparyavanaddhe caturaṅgulaparyavanaddhayoḥ caturaṅgulaparyavanaddheṣu

Compound caturaṅgulaparyavanaddha -

Adverb -caturaṅgulaparyavanaddham -caturaṅgulaparyavanaddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria