Declension table of caturaṅgabala

Deva

NeuterSingularDualPlural
Nominativecaturaṅgabalam caturaṅgabale caturaṅgabalāni
Vocativecaturaṅgabala caturaṅgabale caturaṅgabalāni
Accusativecaturaṅgabalam caturaṅgabale caturaṅgabalāni
Instrumentalcaturaṅgabalena caturaṅgabalābhyām caturaṅgabalaiḥ
Dativecaturaṅgabalāya caturaṅgabalābhyām caturaṅgabalebhyaḥ
Ablativecaturaṅgabalāt caturaṅgabalābhyām caturaṅgabalebhyaḥ
Genitivecaturaṅgabalasya caturaṅgabalayoḥ caturaṅgabalānām
Locativecaturaṅgabale caturaṅgabalayoḥ caturaṅgabaleṣu

Compound caturaṅgabala -

Adverb -caturaṅgabalam -caturaṅgabalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria