Declension table of ?caturātman

Deva

NeuterSingularDualPlural
Nominativecaturātma caturātmanī caturātmāni
Vocativecaturātman caturātma caturātmanī caturātmāni
Accusativecaturātma caturātmanī caturātmāni
Instrumentalcaturātmanā caturātmabhyām caturātmabhiḥ
Dativecaturātmane caturātmabhyām caturātmabhyaḥ
Ablativecaturātmanaḥ caturātmabhyām caturātmabhyaḥ
Genitivecaturātmanaḥ caturātmanoḥ caturātmanām
Locativecaturātmani caturātmanoḥ caturātmasu

Compound caturātma -

Adverb -caturātma -caturātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria