Declension table of ?caturātman

Deva

MasculineSingularDualPlural
Nominativecaturātmā caturātmānau caturātmānaḥ
Vocativecaturātman caturātmānau caturātmānaḥ
Accusativecaturātmānam caturātmānau caturātmanaḥ
Instrumentalcaturātmanā caturātmabhyām caturātmabhiḥ
Dativecaturātmane caturātmabhyām caturātmabhyaḥ
Ablativecaturātmanaḥ caturātmabhyām caturātmabhyaḥ
Genitivecaturātmanaḥ caturātmanoḥ caturātmanām
Locativecaturātmani caturātmanoḥ caturātmasu

Compound caturātma -

Adverb -caturātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria