Declension table of ?caturṛca

Deva

NeuterSingularDualPlural
Nominativecaturṛcam caturṛce caturṛcāni
Vocativecaturṛca caturṛce caturṛcāni
Accusativecaturṛcam caturṛce caturṛcāni
Instrumentalcaturṛcena caturṛcābhyām caturṛcaiḥ
Dativecaturṛcāya caturṛcābhyām caturṛcebhyaḥ
Ablativecaturṛcāt caturṛcābhyām caturṛcebhyaḥ
Genitivecaturṛcasya caturṛcayoḥ caturṛcānām
Locativecaturṛce caturṛcayoḥ caturṛceṣu

Compound caturṛca -

Adverb -caturṛcam -caturṛcāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria