Declension table of ?catuṣpuṭā

Deva

FeminineSingularDualPlural
Nominativecatuṣpuṭā catuṣpuṭe catuṣpuṭāḥ
Vocativecatuṣpuṭe catuṣpuṭe catuṣpuṭāḥ
Accusativecatuṣpuṭām catuṣpuṭe catuṣpuṭāḥ
Instrumentalcatuṣpuṭayā catuṣpuṭābhyām catuṣpuṭābhiḥ
Dativecatuṣpuṭāyai catuṣpuṭābhyām catuṣpuṭābhyaḥ
Ablativecatuṣpuṭāyāḥ catuṣpuṭābhyām catuṣpuṭābhyaḥ
Genitivecatuṣpuṭāyāḥ catuṣpuṭayoḥ catuṣpuṭānām
Locativecatuṣpuṭāyām catuṣpuṭayoḥ catuṣpuṭāsu

Adverb -catuṣpuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria