Declension table of ?catuṣprasthānika

Deva

NeuterSingularDualPlural
Nominativecatuṣprasthānikam catuṣprasthānike catuṣprasthānikāni
Vocativecatuṣprasthānika catuṣprasthānike catuṣprasthānikāni
Accusativecatuṣprasthānikam catuṣprasthānike catuṣprasthānikāni
Instrumentalcatuṣprasthānikena catuṣprasthānikābhyām catuṣprasthānikaiḥ
Dativecatuṣprasthānikāya catuṣprasthānikābhyām catuṣprasthānikebhyaḥ
Ablativecatuṣprasthānikāt catuṣprasthānikābhyām catuṣprasthānikebhyaḥ
Genitivecatuṣprasthānikasya catuṣprasthānikayoḥ catuṣprasthānikānām
Locativecatuṣprasthānike catuṣprasthānikayoḥ catuṣprasthānikeṣu

Compound catuṣprasthānika -

Adverb -catuṣprasthānikam -catuṣprasthānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria