Declension table of ?catuṣpañcan

Deva

NeuterSingularDualPlural
Nominativecatuṣpañca catuṣpañcñī catuṣpañcanī catuṣpañcāni
Vocativecatuṣpañcan catuṣpañca catuṣpañcñī catuṣpañcanī catuṣpañcāni
Accusativecatuṣpañca catuṣpañcñī catuṣpañcanī catuṣpañcāni
Instrumentalcatuṣpañcñā catuṣpañcabhyām catuṣpañcabhiḥ
Dativecatuṣpañcñe catuṣpañcabhyām catuṣpañcabhyaḥ
Ablativecatuṣpañcñaḥ catuṣpañcabhyām catuṣpañcabhyaḥ
Genitivecatuṣpañcñaḥ catuṣpañcñoḥ catuṣpañcñām
Locativecatuṣpañcñi catuṣpañcani catuṣpañcñoḥ catuṣpañcasu

Compound catuṣpañca -

Adverb -catuṣpañca -catuṣpañcam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria