Declension table of ?catuṣpañcāśattamā

Deva

FeminineSingularDualPlural
Nominativecatuṣpañcāśattamā catuṣpañcāśattame catuṣpañcāśattamāḥ
Vocativecatuṣpañcāśattame catuṣpañcāśattame catuṣpañcāśattamāḥ
Accusativecatuṣpañcāśattamām catuṣpañcāśattame catuṣpañcāśattamāḥ
Instrumentalcatuṣpañcāśattamayā catuṣpañcāśattamābhyām catuṣpañcāśattamābhiḥ
Dativecatuṣpañcāśattamāyai catuṣpañcāśattamābhyām catuṣpañcāśattamābhyaḥ
Ablativecatuṣpañcāśattamāyāḥ catuṣpañcāśattamābhyām catuṣpañcāśattamābhyaḥ
Genitivecatuṣpañcāśattamāyāḥ catuṣpañcāśattamayoḥ catuṣpañcāśattamānām
Locativecatuṣpañcāśattamāyām catuṣpañcāśattamayoḥ catuṣpañcāśattamāsu

Adverb -catuṣpañcāśattamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria