Declension table of ?catuṣparyāya

Deva

NeuterSingularDualPlural
Nominativecatuṣparyāyam catuṣparyāye catuṣparyāyāṇi
Vocativecatuṣparyāya catuṣparyāye catuṣparyāyāṇi
Accusativecatuṣparyāyam catuṣparyāye catuṣparyāyāṇi
Instrumentalcatuṣparyāyeṇa catuṣparyāyābhyām catuṣparyāyaiḥ
Dativecatuṣparyāyāya catuṣparyāyābhyām catuṣparyāyebhyaḥ
Ablativecatuṣparyāyāt catuṣparyāyābhyām catuṣparyāyebhyaḥ
Genitivecatuṣparyāyasya catuṣparyāyayoḥ catuṣparyāyāṇām
Locativecatuṣparyāye catuṣparyāyayoḥ catuṣparyāyeṣu

Compound catuṣparyāya -

Adverb -catuṣparyāyam -catuṣparyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria