Declension table of ?catuṣpadikā

Deva

FeminineSingularDualPlural
Nominativecatuṣpadikā catuṣpadike catuṣpadikāḥ
Vocativecatuṣpadike catuṣpadike catuṣpadikāḥ
Accusativecatuṣpadikām catuṣpadike catuṣpadikāḥ
Instrumentalcatuṣpadikayā catuṣpadikābhyām catuṣpadikābhiḥ
Dativecatuṣpadikāyai catuṣpadikābhyām catuṣpadikābhyaḥ
Ablativecatuṣpadikāyāḥ catuṣpadikābhyām catuṣpadikābhyaḥ
Genitivecatuṣpadikāyāḥ catuṣpadikayoḥ catuṣpadikānām
Locativecatuṣpadikāyām catuṣpadikayoḥ catuṣpadikāsu

Adverb -catuṣpadikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria