Declension table of ?catuṣpādasamanvaya

Deva

MasculineSingularDualPlural
Nominativecatuṣpādasamanvayaḥ catuṣpādasamanvayau catuṣpādasamanvayāḥ
Vocativecatuṣpādasamanvaya catuṣpādasamanvayau catuṣpādasamanvayāḥ
Accusativecatuṣpādasamanvayam catuṣpādasamanvayau catuṣpādasamanvayān
Instrumentalcatuṣpādasamanvayena catuṣpādasamanvayābhyām catuṣpādasamanvayaiḥ catuṣpādasamanvayebhiḥ
Dativecatuṣpādasamanvayāya catuṣpādasamanvayābhyām catuṣpādasamanvayebhyaḥ
Ablativecatuṣpādasamanvayāt catuṣpādasamanvayābhyām catuṣpādasamanvayebhyaḥ
Genitivecatuṣpādasamanvayasya catuṣpādasamanvayayoḥ catuṣpādasamanvayānām
Locativecatuṣpādasamanvaye catuṣpādasamanvayayoḥ catuṣpādasamanvayeṣu

Compound catuṣpādasamanvaya -

Adverb -catuṣpādasamanvayam -catuṣpādasamanvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria