Declension table of ?catuṣkrama

Deva

MasculineSingularDualPlural
Nominativecatuṣkramaḥ catuṣkramau catuṣkramāḥ
Vocativecatuṣkrama catuṣkramau catuṣkramāḥ
Accusativecatuṣkramam catuṣkramau catuṣkramān
Instrumentalcatuṣkrameṇa catuṣkramābhyām catuṣkramaiḥ catuṣkramebhiḥ
Dativecatuṣkramāya catuṣkramābhyām catuṣkramebhyaḥ
Ablativecatuṣkramāt catuṣkramābhyām catuṣkramebhyaḥ
Genitivecatuṣkramasya catuṣkramayoḥ catuṣkramāṇām
Locativecatuṣkrame catuṣkramayoḥ catuṣkrameṣu

Compound catuṣkrama -

Adverb -catuṣkramam -catuṣkramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria