Declension table of ?catuṣkoṇa

Deva

NeuterSingularDualPlural
Nominativecatuṣkoṇam catuṣkoṇe catuṣkoṇāni
Vocativecatuṣkoṇa catuṣkoṇe catuṣkoṇāni
Accusativecatuṣkoṇam catuṣkoṇe catuṣkoṇāni
Instrumentalcatuṣkoṇena catuṣkoṇābhyām catuṣkoṇaiḥ
Dativecatuṣkoṇāya catuṣkoṇābhyām catuṣkoṇebhyaḥ
Ablativecatuṣkoṇāt catuṣkoṇābhyām catuṣkoṇebhyaḥ
Genitivecatuṣkoṇasya catuṣkoṇayoḥ catuṣkoṇānām
Locativecatuṣkoṇe catuṣkoṇayoḥ catuṣkoṇeṣu

Compound catuṣkoṇa -

Adverb -catuṣkoṇam -catuṣkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria