Declension table of ?catuṣkoṇa

Deva

MasculineSingularDualPlural
Nominativecatuṣkoṇaḥ catuṣkoṇau catuṣkoṇāḥ
Vocativecatuṣkoṇa catuṣkoṇau catuṣkoṇāḥ
Accusativecatuṣkoṇam catuṣkoṇau catuṣkoṇān
Instrumentalcatuṣkoṇena catuṣkoṇābhyām catuṣkoṇaiḥ catuṣkoṇebhiḥ
Dativecatuṣkoṇāya catuṣkoṇābhyām catuṣkoṇebhyaḥ
Ablativecatuṣkoṇāt catuṣkoṇābhyām catuṣkoṇebhyaḥ
Genitivecatuṣkoṇasya catuṣkoṇayoḥ catuṣkoṇānām
Locativecatuṣkoṇe catuṣkoṇayoḥ catuṣkoṇeṣu

Compound catuṣkoṇa -

Adverb -catuṣkoṇam -catuṣkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria