Declension table of ?catuṣkiṣku

Deva

MasculineSingularDualPlural
Nominativecatuṣkiṣkuḥ catuṣkiṣkū catuṣkiṣkavaḥ
Vocativecatuṣkiṣko catuṣkiṣkū catuṣkiṣkavaḥ
Accusativecatuṣkiṣkum catuṣkiṣkū catuṣkiṣkūn
Instrumentalcatuṣkiṣkuṇā catuṣkiṣkubhyām catuṣkiṣkubhiḥ
Dativecatuṣkiṣkave catuṣkiṣkubhyām catuṣkiṣkubhyaḥ
Ablativecatuṣkiṣkoḥ catuṣkiṣkubhyām catuṣkiṣkubhyaḥ
Genitivecatuṣkiṣkoḥ catuṣkiṣkvoḥ catuṣkiṣkūṇām
Locativecatuṣkiṣkau catuṣkiṣkvoḥ catuṣkiṣkuṣu

Compound catuṣkiṣku -

Adverb -catuṣkiṣku

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria