Declension table of ?catuṣkhaṇḍa

Deva

MasculineSingularDualPlural
Nominativecatuṣkhaṇḍaḥ catuṣkhaṇḍau catuṣkhaṇḍāḥ
Vocativecatuṣkhaṇḍa catuṣkhaṇḍau catuṣkhaṇḍāḥ
Accusativecatuṣkhaṇḍam catuṣkhaṇḍau catuṣkhaṇḍān
Instrumentalcatuṣkhaṇḍena catuṣkhaṇḍābhyām catuṣkhaṇḍaiḥ catuṣkhaṇḍebhiḥ
Dativecatuṣkhaṇḍāya catuṣkhaṇḍābhyām catuṣkhaṇḍebhyaḥ
Ablativecatuṣkhaṇḍāt catuṣkhaṇḍābhyām catuṣkhaṇḍebhyaḥ
Genitivecatuṣkhaṇḍasya catuṣkhaṇḍayoḥ catuṣkhaṇḍānām
Locativecatuṣkhaṇḍe catuṣkhaṇḍayoḥ catuṣkhaṇḍeṣu

Compound catuṣkhaṇḍa -

Adverb -catuṣkhaṇḍam -catuṣkhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria