Declension table of ?catuṣkarṇa

Deva

NeuterSingularDualPlural
Nominativecatuṣkarṇam catuṣkarṇe catuṣkarṇāni
Vocativecatuṣkarṇa catuṣkarṇe catuṣkarṇāni
Accusativecatuṣkarṇam catuṣkarṇe catuṣkarṇāni
Instrumentalcatuṣkarṇena catuṣkarṇābhyām catuṣkarṇaiḥ
Dativecatuṣkarṇāya catuṣkarṇābhyām catuṣkarṇebhyaḥ
Ablativecatuṣkarṇāt catuṣkarṇābhyām catuṣkarṇebhyaḥ
Genitivecatuṣkarṇasya catuṣkarṇayoḥ catuṣkarṇānām
Locativecatuṣkarṇe catuṣkarṇayoḥ catuṣkarṇeṣu

Compound catuṣkarṇa -

Adverb -catuṣkarṇam -catuṣkarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria