Declension table of ?catuḥśatatama

Deva

NeuterSingularDualPlural
Nominativecatuḥśatatamam catuḥśatatame catuḥśatatamāni
Vocativecatuḥśatatama catuḥśatatame catuḥśatatamāni
Accusativecatuḥśatatamam catuḥśatatame catuḥśatatamāni
Instrumentalcatuḥśatatamena catuḥśatatamābhyām catuḥśatatamaiḥ
Dativecatuḥśatatamāya catuḥśatatamābhyām catuḥśatatamebhyaḥ
Ablativecatuḥśatatamāt catuḥśatatamābhyām catuḥśatatamebhyaḥ
Genitivecatuḥśatatamasya catuḥśatatamayoḥ catuḥśatatamānām
Locativecatuḥśatatame catuḥśatatamayoḥ catuḥśatatameṣu

Compound catuḥśatatama -

Adverb -catuḥśatatamam -catuḥśatatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria