Declension table of ?catuḥśarāvā

Deva

FeminineSingularDualPlural
Nominativecatuḥśarāvā catuḥśarāve catuḥśarāvāḥ
Vocativecatuḥśarāve catuḥśarāve catuḥśarāvāḥ
Accusativecatuḥśarāvām catuḥśarāve catuḥśarāvāḥ
Instrumentalcatuḥśarāvayā catuḥśarāvābhyām catuḥśarāvābhiḥ
Dativecatuḥśarāvāyai catuḥśarāvābhyām catuḥśarāvābhyaḥ
Ablativecatuḥśarāvāyāḥ catuḥśarāvābhyām catuḥśarāvābhyaḥ
Genitivecatuḥśarāvāyāḥ catuḥśarāvayoḥ catuḥśarāvāṇām
Locativecatuḥśarāvāyām catuḥśarāvayoḥ catuḥśarāvāsu

Adverb -catuḥśarāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria