Declension table of ?catuḥśarāva

Deva

MasculineSingularDualPlural
Nominativecatuḥśarāvaḥ catuḥśarāvau catuḥśarāvāḥ
Vocativecatuḥśarāva catuḥśarāvau catuḥśarāvāḥ
Accusativecatuḥśarāvam catuḥśarāvau catuḥśarāvān
Instrumentalcatuḥśarāveṇa catuḥśarāvābhyām catuḥśarāvaiḥ catuḥśarāvebhiḥ
Dativecatuḥśarāvāya catuḥśarāvābhyām catuḥśarāvebhyaḥ
Ablativecatuḥśarāvāt catuḥśarāvābhyām catuḥśarāvebhyaḥ
Genitivecatuḥśarāvasya catuḥśarāvayoḥ catuḥśarāvāṇām
Locativecatuḥśarāve catuḥśarāvayoḥ catuḥśarāveṣu

Compound catuḥśarāva -

Adverb -catuḥśarāvam -catuḥśarāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria