Declension table of catuḥśāla

Deva

MasculineSingularDualPlural
Nominativecatuḥśālaḥ catuḥśālau catuḥśālāḥ
Vocativecatuḥśāla catuḥśālau catuḥśālāḥ
Accusativecatuḥśālam catuḥśālau catuḥśālān
Instrumentalcatuḥśālena catuḥśālābhyām catuḥśālaiḥ catuḥśālebhiḥ
Dativecatuḥśālāya catuḥśālābhyām catuḥśālebhyaḥ
Ablativecatuḥśālāt catuḥśālābhyām catuḥśālebhyaḥ
Genitivecatuḥśālasya catuḥśālayoḥ catuḥśālānām
Locativecatuḥśāle catuḥśālayoḥ catuḥśāleṣu

Compound catuḥśāla -

Adverb -catuḥśālam -catuḥśālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria