Declension table of ?catuḥśākha

Deva

NeuterSingularDualPlural
Nominativecatuḥśākham catuḥśākhe catuḥśākhāni
Vocativecatuḥśākha catuḥśākhe catuḥśākhāni
Accusativecatuḥśākham catuḥśākhe catuḥśākhāni
Instrumentalcatuḥśākhena catuḥśākhābhyām catuḥśākhaiḥ
Dativecatuḥśākhāya catuḥśākhābhyām catuḥśākhebhyaḥ
Ablativecatuḥśākhāt catuḥśākhābhyām catuḥśākhebhyaḥ
Genitivecatuḥśākhasya catuḥśākhayoḥ catuḥśākhānām
Locativecatuḥśākhe catuḥśākhayoḥ catuḥśākheṣu

Compound catuḥśākha -

Adverb -catuḥśākham -catuḥśākhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria