Declension table of ?catuḥsauvarṇaka

Deva

NeuterSingularDualPlural
Nominativecatuḥsauvarṇakam catuḥsauvarṇake catuḥsauvarṇakāni
Vocativecatuḥsauvarṇaka catuḥsauvarṇake catuḥsauvarṇakāni
Accusativecatuḥsauvarṇakam catuḥsauvarṇake catuḥsauvarṇakāni
Instrumentalcatuḥsauvarṇakena catuḥsauvarṇakābhyām catuḥsauvarṇakaiḥ
Dativecatuḥsauvarṇakāya catuḥsauvarṇakābhyām catuḥsauvarṇakebhyaḥ
Ablativecatuḥsauvarṇakāt catuḥsauvarṇakābhyām catuḥsauvarṇakebhyaḥ
Genitivecatuḥsauvarṇakasya catuḥsauvarṇakayoḥ catuḥsauvarṇakānām
Locativecatuḥsauvarṇake catuḥsauvarṇakayoḥ catuḥsauvarṇakeṣu

Compound catuḥsauvarṇaka -

Adverb -catuḥsauvarṇakam -catuḥsauvarṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria