Declension table of catuḥsana

Deva

NeuterSingularDualPlural
Nominativecatuḥsanam catuḥsane catuḥsanāni
Vocativecatuḥsana catuḥsane catuḥsanāni
Accusativecatuḥsanam catuḥsane catuḥsanāni
Instrumentalcatuḥsanena catuḥsanābhyām catuḥsanaiḥ
Dativecatuḥsanāya catuḥsanābhyām catuḥsanebhyaḥ
Ablativecatuḥsanāt catuḥsanābhyām catuḥsanebhyaḥ
Genitivecatuḥsanasya catuḥsanayoḥ catuḥsanānām
Locativecatuḥsane catuḥsanayoḥ catuḥsaneṣu

Compound catuḥsana -

Adverb -catuḥsanam -catuḥsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria