Declension table of ?catuḥsaṃstha

Deva

MasculineSingularDualPlural
Nominativecatuḥsaṃsthaḥ catuḥsaṃsthau catuḥsaṃsthāḥ
Vocativecatuḥsaṃstha catuḥsaṃsthau catuḥsaṃsthāḥ
Accusativecatuḥsaṃstham catuḥsaṃsthau catuḥsaṃsthān
Instrumentalcatuḥsaṃsthena catuḥsaṃsthābhyām catuḥsaṃsthaiḥ catuḥsaṃsthebhiḥ
Dativecatuḥsaṃsthāya catuḥsaṃsthābhyām catuḥsaṃsthebhyaḥ
Ablativecatuḥsaṃsthāt catuḥsaṃsthābhyām catuḥsaṃsthebhyaḥ
Genitivecatuḥsaṃsthasya catuḥsaṃsthayoḥ catuḥsaṃsthānām
Locativecatuḥsaṃsthe catuḥsaṃsthayoḥ catuḥsaṃstheṣu

Compound catuḥsaṃstha -

Adverb -catuḥsaṃstham -catuḥsaṃsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria