Declension table of ?catuḥsandhi

Deva

MasculineSingularDualPlural
Nominativecatuḥsandhiḥ catuḥsandhī catuḥsandhayaḥ
Vocativecatuḥsandhe catuḥsandhī catuḥsandhayaḥ
Accusativecatuḥsandhim catuḥsandhī catuḥsandhīn
Instrumentalcatuḥsandhinā catuḥsandhibhyām catuḥsandhibhiḥ
Dativecatuḥsandhaye catuḥsandhibhyām catuḥsandhibhyaḥ
Ablativecatuḥsandheḥ catuḥsandhibhyām catuḥsandhibhyaḥ
Genitivecatuḥsandheḥ catuḥsandhyoḥ catuḥsandhīnām
Locativecatuḥsandhau catuḥsandhyoḥ catuḥsandhiṣu

Compound catuḥsandhi -

Adverb -catuḥsandhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria