Declension table of ?caryāvatāra

Deva

MasculineSingularDualPlural
Nominativecaryāvatāraḥ caryāvatārau caryāvatārāḥ
Vocativecaryāvatāra caryāvatārau caryāvatārāḥ
Accusativecaryāvatāram caryāvatārau caryāvatārān
Instrumentalcaryāvatāreṇa caryāvatārābhyām caryāvatāraiḥ caryāvatārebhiḥ
Dativecaryāvatārāya caryāvatārābhyām caryāvatārebhyaḥ
Ablativecaryāvatārāt caryāvatārābhyām caryāvatārebhyaḥ
Genitivecaryāvatārasya caryāvatārayoḥ caryāvatārāṇām
Locativecaryāvatāre caryāvatārayoḥ caryāvatāreṣu

Compound caryāvatāra -

Adverb -caryāvatāram -caryāvatārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria