Declension table of ?carmavat

Deva

NeuterSingularDualPlural
Nominativecarmavat carmavantī carmavatī carmavanti
Vocativecarmavat carmavantī carmavatī carmavanti
Accusativecarmavat carmavantī carmavatī carmavanti
Instrumentalcarmavatā carmavadbhyām carmavadbhiḥ
Dativecarmavate carmavadbhyām carmavadbhyaḥ
Ablativecarmavataḥ carmavadbhyām carmavadbhyaḥ
Genitivecarmavataḥ carmavatoḥ carmavatām
Locativecarmavati carmavatoḥ carmavatsu

Adverb -carmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria