Declension table of ?carmavṛkṣa

Deva

MasculineSingularDualPlural
Nominativecarmavṛkṣaḥ carmavṛkṣau carmavṛkṣāḥ
Vocativecarmavṛkṣa carmavṛkṣau carmavṛkṣāḥ
Accusativecarmavṛkṣam carmavṛkṣau carmavṛkṣān
Instrumentalcarmavṛkṣeṇa carmavṛkṣābhyām carmavṛkṣaiḥ carmavṛkṣebhiḥ
Dativecarmavṛkṣāya carmavṛkṣābhyām carmavṛkṣebhyaḥ
Ablativecarmavṛkṣāt carmavṛkṣābhyām carmavṛkṣebhyaḥ
Genitivecarmavṛkṣasya carmavṛkṣayoḥ carmavṛkṣāṇām
Locativecarmavṛkṣe carmavṛkṣayoḥ carmavṛkṣeṣu

Compound carmavṛkṣa -

Adverb -carmavṛkṣam -carmavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria