Declension table of ?carmatila

Deva

MasculineSingularDualPlural
Nominativecarmatilaḥ carmatilau carmatilāḥ
Vocativecarmatila carmatilau carmatilāḥ
Accusativecarmatilam carmatilau carmatilān
Instrumentalcarmatilena carmatilābhyām carmatilaiḥ carmatilebhiḥ
Dativecarmatilāya carmatilābhyām carmatilebhyaḥ
Ablativecarmatilāt carmatilābhyām carmatilebhyaḥ
Genitivecarmatilasya carmatilayoḥ carmatilānām
Locativecarmatile carmatilayoḥ carmatileṣu

Compound carmatila -

Adverb -carmatilam -carmatilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria