Declension table of ?carmadūṣikā

Deva

FeminineSingularDualPlural
Nominativecarmadūṣikā carmadūṣike carmadūṣikāḥ
Vocativecarmadūṣike carmadūṣike carmadūṣikāḥ
Accusativecarmadūṣikām carmadūṣike carmadūṣikāḥ
Instrumentalcarmadūṣikayā carmadūṣikābhyām carmadūṣikābhiḥ
Dativecarmadūṣikāyai carmadūṣikābhyām carmadūṣikābhyaḥ
Ablativecarmadūṣikāyāḥ carmadūṣikābhyām carmadūṣikābhyaḥ
Genitivecarmadūṣikāyāḥ carmadūṣikayoḥ carmadūṣikāṇām
Locativecarmadūṣikāyām carmadūṣikayoḥ carmadūṣikāsu

Adverb -carmadūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria