Declension table of ?carmacaṭī

Deva

FeminineSingularDualPlural
Nominativecarmacaṭī carmacaṭyau carmacaṭyaḥ
Vocativecarmacaṭi carmacaṭyau carmacaṭyaḥ
Accusativecarmacaṭīm carmacaṭyau carmacaṭīḥ
Instrumentalcarmacaṭyā carmacaṭībhyām carmacaṭībhiḥ
Dativecarmacaṭyai carmacaṭībhyām carmacaṭībhyaḥ
Ablativecarmacaṭyāḥ carmacaṭībhyām carmacaṭībhyaḥ
Genitivecarmacaṭyāḥ carmacaṭyoḥ carmacaṭīnām
Locativecarmacaṭyām carmacaṭyoḥ carmacaṭīṣu

Compound carmacaṭi - carmacaṭī -

Adverb -carmacaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria