Declension table of ?carmacaṭakā

Deva

FeminineSingularDualPlural
Nominativecarmacaṭakā carmacaṭake carmacaṭakāḥ
Vocativecarmacaṭake carmacaṭake carmacaṭakāḥ
Accusativecarmacaṭakām carmacaṭake carmacaṭakāḥ
Instrumentalcarmacaṭakayā carmacaṭakābhyām carmacaṭakābhiḥ
Dativecarmacaṭakāyai carmacaṭakābhyām carmacaṭakābhyaḥ
Ablativecarmacaṭakāyāḥ carmacaṭakābhyām carmacaṭakābhyaḥ
Genitivecarmacaṭakāyāḥ carmacaṭakayoḥ carmacaṭakānām
Locativecarmacaṭakāyām carmacaṭakayoḥ carmacaṭakāsu

Adverb -carmacaṭakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria