Declension table of ?carmānurañjana

Deva

NeuterSingularDualPlural
Nominativecarmānurañjanam carmānurañjane carmānurañjanāni
Vocativecarmānurañjana carmānurañjane carmānurañjanāni
Accusativecarmānurañjanam carmānurañjane carmānurañjanāni
Instrumentalcarmānurañjanena carmānurañjanābhyām carmānurañjanaiḥ
Dativecarmānurañjanāya carmānurañjanābhyām carmānurañjanebhyaḥ
Ablativecarmānurañjanāt carmānurañjanābhyām carmānurañjanebhyaḥ
Genitivecarmānurañjanasya carmānurañjanayoḥ carmānurañjanānām
Locativecarmānurañjane carmānurañjanayoḥ carmānurañjaneṣu

Compound carmānurañjana -

Adverb -carmānurañjanam -carmānurañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria